B 75-1 Vedāntāmuktāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 75/1
Title: Vedāntāmuktāvalī
Dimensions: 25.5 x 11.5 cm x 42 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/7075
Remarks:


Reel No. B 75-1 Inventory No. 105771

Title Vedāntamuktāvalī

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fol. is: 7

Size 25.5 x 11.5 cm

Folios 41

Lines per Folio 8–9

Foliation figures in the lower right-hand margin under the word śrīkṛṣṇaḥ on the verso

Place of Deposit NAK

Accession No. 5/7075

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||

adṛṣṭadvayam ānandam ātmānaṃ jyotir avyayam,

viniścitya śru(2)teḥ sākṣādyutkis tatrābhidhīyate || 1 ||(fol. 1v1–2)

«Beginning of the commentary:»

tatrādau maṃgalaṃ tattvānusmaraṇarūpaṃ sūcayann a(3)bhidheyaprayojane sākṣātpratipādhyakarttavyaṃ pratijānīte adṛṣṭeti ātmānam u(4)ktaviśeṣaṇacatuṣṭayaviśiṣṭaṃ śrutito ʼparokṣīkṛtya tatroktaviśeṣaṇacatuṣṭa(5)yaviśiṣta ātmani yuktiḥ śrutyanugrāhakas tarko bhidhīyata ity anvayaḥ (fol. 1v2–5)

«End of the root text:»

kalpito py upadeṣṭā sthād yathāśāstraṃ samā(7)diśet

na cāvinigamo doṣo ʼvidhyāvattvena nirṇayāt 48 (fol. 42v6–7)

«End of the commentary:»

yadyapi viduṣas tadānīm evam u(8)ktatvāt pāramārthikaḥ kaścid upadeṣṭā nāsti tathāpi kalpitenāpi guruṇā vidyotpattisambhavā(9)t (nānupapattiḥ) kācit na ca kalpitasya kathaṃ satyajñānajanakatvam iti vācyaṃ śāstravad upa-/// (fol. 42v7–9)

Colophon

(fol.)

Microfilm Details

Reel No. B 75/1

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 12v–13r, 27v–28r, 32v–33r, 35v–36r

Catalogued by BK

Date 23-11-2006

Bibliography